「四元數」:各本之異

[底本][底本]
刪去的內容 新增的內容
Wshun~zh-classicalwiki
無編輯摘要
Wshun~zh-classicalwiki
第一六行:
二數相乘,有口訣云:天天,地地,人人,天地人,盡負一(「<math>i^2 = j^2 =k^2 =ijk=-1</math>」)。或曰:
 
:天天,地地,人人,負一(「<math>i^2 = j^2 =k^2 =-1 </math>」);
:天地得人,地天得負人(「<math>i \, j = k, \, j \, i = -k</math>」);
:地人得天,人地得負天(「<math>j \, k = i, \, k \, j = -i</math>」);